settings icon
share icon
प्रश्न

किं परमेश्वरस्य अस्तित्वमस्ति? किं परमेश्वर अस्तित्वमस्ति किमपि प्रमाणमस्ति?

उत्तरम्


परमेश्वर अस्तित्वं प्रमाणित अस्वीकृतं वा नैव कर्तुं शम्यते बाइबिल इति ग्रन्थे कथितमस्ति यत् विश्वसिन एव इदं तथ्यं स्वीकर्तल यत् परमेश्वरस्य अस्तित्वमस्ति: “किन्तु विश्वास बिना कोsपीश्वराय रोचितुं न शोक़ोति यत ईश्वरोsस्ति स्वान्वेषिलोकेभ्य: पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यम्” (इब्रिणस्य पत्रम् ११:६)। यदि परमेश्वरस्य इदृशी इच्छा आसीत् तर्हि एवमेवं प्रकटयति। सम्पूर्णसंसारे इदं प्रमाणीते यत् तस्य अस्तित्वमस्ति। परञ्य यदि स इत्थं करोति तर्हि विश्वासकरणस्थ नासीत् कापि आवश्यकता। यीशुना कथितं – त्वया अहं दृश्ये। एतदर्थं विश्वास: कृत:; ते धन्या: सन्ति यै: बिना दर्शनभेव मयि विश्वास: कृत: (योहनलिखित: सुसंवाद २०:२९)।

अस्य असमर्थ: नास्ति यत् परमेश्वरस्य अस्तित्वस्य किमपि प्रमाणं नास्ति। बाइबिल इदं घोषयति - “नभ: ईश्वरमहिमानं वर्णयति। नभमण्डलं तस्य हस्तकलां प्रकटयति दिवस: दिवसेन सह वार्तां करोति। रात्रि: रात्रिणे ज्ञानं शिक्षयर्ग दतर्थं न कपि भाषा बोली वा अस्ति यस्या: शब्दश्रवणं भवेत्। तस्या: स्वर: समस्त पृथ्व्यां गुञ्जित। तस्य ध्वने: वचांसि समस्त विश्वं भावत् गता: सन्ति (भजनसंहिता १९:१-४)। तारकान् प्रति द्रष्ट्वा अस्य ब्रह्माण्डस्य विशालतम् अवगम्यताम् प्रति सुन्दरतां पश्यन्तु नाम। सूर्यास्त-सुन्दरता पश्यन्तु नाम। इमानि सर्वाणि वस्तूनि सृष्टिकर्तारं परमेश्वरं प्रति संकेतयति। यदि एतत् पर्याप्तं नास्ति तर्हि स्वीकीयेषु ह्दयेषु परमेश्वराय एकं प्रमाणमस्ति। सभोपदेशक ३:११ कथयति अरमान् यत्, “...तेन मानवानां हृत्सु अनादि – अनन्तकालज्ञानम् उत्पादित:।” स्वकीयगभरीताथाम् इदृश: परिचय: अस्ति यत् जीवनात् परे किमपि अस्ति तथा च अस्मात् संसारात् परेsपि कोsपि अस्ति। बोद्धिकरूपेण वयम् एतत ज्ञानम् असत्यमस्ति इति वक्तुं शक्नुम: परञ्च अस्मासु, अस्मान् परित: परमेश्वरस्य उपस्थिति: तथापि स्पष्टरूपेण निर्मिता अस्ति। एतै: सर्वौ: तथ्यै: उद्धबोधनात् पश्चादपि बाइबिल चेतयति अस्मान् यत् केचन जना: परमेश्वरस्य अस्तित्वं न स्वीकारिष्यन्ति, “मूर्खा: स्वमनस्सु इदं कथयन्ति यत् परमेश्वर: नास्ति एवं” (भजन संहिता १४:१)। यतोहि अद्यावधि इतिहासे सर्वासु संस्कृतिसु, सर्वासु सभ्यतासु, सर्वेषु महाद्वीपेषु अधिकांशत: जनानां मतेषु इत्थं प्राप्तं यत् ते ईश्वरे विश्वसिन्ति, अस्थ विश्वासस्य किमपि कारणं तु भविष्यति एव।

परमेश्वरस्य अस्तित्वं सार्धायतुं बाइबिल आधारित तथ्यतिरिक्तं तार्किकमपि अस्ति। प्रथमं तर्क तत्वमीसमांसात्मकम् अस्ति। तत्वविज्ञानीन्तर्कस्य सार्वाधिक चर्चित रूपं आधारभूतरूपेण अस्य विचारधाराय: उपयोगं करोति यत् स्वयं परमेश्वरूपेण एव परमेश्वरस्य अस्तित्वं प्रमाणीकर्त्वयम्। तत् प्रमाणं परमेश्वरस्य परिभाषया आरभते यतोहि तस्य व्यापकताया: परे कल्पनावि कर्तुं नैव शक्यते।

पुन: इदं तर्क्यते यत् अस्तित्वे भवितव्यमेव अतिविस्तृतमस्ति अत एव य: दीर्घकल्पनीय प्राणी अस्ति तेन अस्तित्वं स्वीकर्तव्यम्। यतोहि यदि स: ईश्वरीय-अस्तित्वं नैव स्वीकरोति तर्हि तस्य अस्तित्वं क: स्वीकारिष्यति। इयं वार्ता खण्डनं करोति तस्य मते:।

द्वितीय तर्क: सोद्देश्यवादी वर्तते। इदं तर्क: घोषयति यत् ब्रह्माण्डं इदं प्रदर्शमति कोsपि ईश्वरीय सांचा अवश्यमेव भवित्वय:। उदाहरणार्थ यदि विशेषत: भूमि: सूर्यात् प्रतिमीलदूरं या निकटं अभविष्यत् तर्हि जीवनस्य सहायार्थ तावती योग्या न अभविष्यत् यावती खलु अय अस्ति। यदि अस्माकं वातवरणे विद्यमानानि तत्वोनि किञ्चिद्मात्र– भिन्नानि अभविष्यन् तर्हि पृथ्वीवासिन: जीवितप्रार्णिन: मृता: भविष्यन्ति। एकस्य एकल प्रोटीनस्य अणुसंयोगेन तस्य सम्भावना १०२४३ इत्येषु (अस्मार्थ: १० इत्यानन्तरं २४३ शून्यानाम् आगमन)। एका एकल कोशिका लक्ष-अणुमि निर्मिता भवति।

परमेश्वरस्य अस्तित्वे विषये तृतीयं तर्कमस्ति ब्रह्माण्डसम्बन्धतम् य: परिणाम: भवति तस्य पृष्ठत्: किमपि कारणं भवत्येव। इदं ब्रह्माण्डम् अस्ति अस्मिन् स्थिते प्रत्येकं वस्तु: परिणामरूपेण अस्ति। किमपि वस्तु: तादृशम अवश्यमेव भवितव्यं यत् यस्य कारणगस्ति प्रत्येकं वस्तुन: अस्तित्वकरणम्। वस्तुत: किमपि वस्तु: तादृशमपि भवितव्यं यत् कारणरहितं स्यात् यतोहि अन्यानि वस्तुनि अस्तित्वे आगन्तुं शक्नुयु:। तत् “कारणरहितं” वस्तु: एव परमेश्वर रूपेण अस्ति।

चतुर्थतर्केण इदं ज्ञायते नैतिकता। इतिहासकाले अद्यावधि प्रत्येकं संस्कृतौ काचित् व्यवस्था भवत्येव। प्रत्येक संस्कृति: सत्यासत्ययो: ज्ञानं स्थाययति। हत्या, असत्यम्, चौर्थम्, अनैतिकता आदि दोषाबू विश्वव्यपीरूपेण अस्वीकृत: सन्ति सम्यक् असभ्यक्यो: बोध: यदि परमेश्वरस्य पार्श्वे नास्ति तर्हि पुन: कुत: आयात:?

एतेषां सर्वेषामनन्तरं बाइबिल इति कथयति – तादृशा: जन्दा: सन्ति अस्मिन् लोके ये खलु परमेश्वरद्वारा स्वीकृतं ज्ञानम् अस्वीकरिष्यन्ति तथा च असत्ये एव विश्वासं करिष्यन्ति। रोमिणस्य पत्रम् १:२५ इदं घोषयति, “तै परमेश्वरीय सत्यमवि अस्तये परिवर्तितम्। तैव सृष्टि: उपासिता नैव स्रष्टा; य: खलु धन्यवादपगोस्ति। आमेन।” बाइबिल इतमवि घोषयति यत् ये ईश्वरेsविश्वसिन्ति तेषां पार्श्वे किमपि तथ्यं प्रमाणं वा नास्ति: “फलतस्तस्यानन्तश्क्तीश्वरत्वादीन्यदृश्यान्पि सृष्टिकालम आरम्य कर्म्मसु प्रकाशमानानि दृश्यनते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति” (रोमिण: १:२०)।

जना ईश्वरस्य अस्तित्वं अस्वीकुर्वन्ति यत् अयं “वैज्ञानिक:” नास्ति अथवा विवादं यत् “तत्र नास्ति किञ्चित् प्रमाण:।” सत्यं करणमिदंमस्ति यत ये जना: एकवारं स्वीकुर्नन्ति यत् परमेश्वर: अस्ति तर्हि ते ईश्वर प्रति अवश्यमेव समर्पिता: सन्ति तथा च ते जानन्ति यत् परमेश्वरात् क्षमाप्राप्ते: आवश्यकता अस्ति” (रोमिणस्य पत्रम् ३:१३, ६:२३)। यदि ईश्वरस्य अस्तित्वमस्ति तर्हि तं प्रति वयं कर्माणां प्रत्युत्तरं दद्मा:। यदि अस्तित्वं नास्ति एव तर्हिं अवि वयं वस्तुं शक्नुम: यत् परमेश्वर: एव अस्मांक न्यायं करिष्योति। एतदर्थ बहव: जना: ईश्वरीय-अस्तित्वं न अडंगीकुर्वन्ति। ते प्राकृतिक विकासवाद सिद्धान्ते शक्त्या सह विश्वासं कुर्वन्त: संश्लिष्टा: भवन्ति। इदं तथ्यं स्रष्टौ परमेश्वरे विश्वासीकरणस्य परिवर्तने एकं विकल्पं प्रददाति। सर्वे जानन्त्येव यद् परमेश्वर: अस्ति। केचन जना: अस्य अस्तित्वम् असिद्धं कुर्तुं उद्ण्डतापूर्वकं प्रयासं कुर्वन्ति। यत्र अस्तित्वं प्रति स्वयमेव उत्तरदायित्व: भविन्त।

वयं कथं जानीम: यत् परमेश्वरस्य अस्तित्वमस्ति? वयं ख्रीष्टीयाजने विश्वासं कुर्भे:। अत: एव वयं जानीम: परमेश्वरस्य अस्तित्वमा यतोहि वयं प्रतिदिनं वार्तां परञ्च उच्चध्वनिना वदन्तोsपि न श्रृणुम:, परञ्च तस्य उपस्थिते: आभास: अवश्यमेव भवति। वयम् एतत् अनुभवं कर्तुं शक्नुभ:। वयं तस्य प्रेम स्नेहंवा सम्यक् रूपेण जानीम:। वयं तस्य अनुग्रहस्य अभिलाषिण: भवाम:। अस्माकं जीवने तादृश्य बहव्य: घटना: घटिता: अभवन् यासां व्याख्या परमेश्वरं विहाय अन्य कोsपि न कर्तुं शक्नोति। परमेश्वरेण वयम् आश्चार्यरूपेण रक्षिता: तथा अस्माकं जीवनम् इत्थं परिवर्तितम् यत तस्य अस्तित्वपरिचयं तथा च स्तुतिं विहाय वयं अन्यत् किमपि कर्तुं ने शक्नुम। इतेषु किमपि तथ्यं प्रेरितं कर्तुं न शक्नोति य: परिचयदान न अड्गीकुर्वन्ति यत् बहु स्पष्टमस्ति। अन्ते परमेश्वरस्य विश्वास: स्वीकर्तव्य: (इब्रिणस्य पत्रम् ११:६)। परमेश्वरे विश्वासकरणम् अंधकारे अन्धमानम् उड़यमानं नास्ति। इदं सम्यकरूपेण प्रकाशितप्रकोष्ठे सुरक्षितपग: अस्तियत्र प्राचीनादेव अधिकांशत: जनानाम् एकमतमस्ति।

English



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्

किं परमेश्वरस्य अस्तित्वमस्ति? किं परमेश्वर अस्तित्वमस्ति किमपि प्रमाणमस्ति?
© Copyright Got Questions Ministries