settings icon
share icon
प्रश्न

ख्रीष्टीया इत्युक्ते किम्?

उत्तरम्


शब्दकोषे ख्रीष्टीया इत्यस्य परिभाषा इत्थमस्ति “एक व्यक्ति: य: खलु यीशौ ख्रीष्टस्य रूपे अथवा यीशो: शिक्षाधारित धर्मे विश्वासकरणम् अड्गींकरोति।” यद्यपि बहुषु शब्दकोषेषु अस्य परिभाषा भिन्न-२ रूपेण प्रदन्ता अस्ति। अयमेक: उत्तम: बिन्दु:। किञ्य एक: ख्रीष्टीया: क:? इत्यस्य परिपुष्टि: बाइबिल द्वारा भवितुं शक्यते। नूतनधर्म्मनियमस्यनुसारं “ख्रीष्ट” शब्दस्य प्रयोग: त्रिवारं जात: (प्रेरितानां कर्म्मणामाख्यानम् ११:२६; २६:२८; १ पित्रस्य पत्रम् ४:१६)। यीशु ख्रीष्टस्य अनुयायिन: सर्वप्रथम् अन्ताकिया नवारे “ख्रीष्टीया” नाम्ना विख्याता: अभवन् (प्रेरितानां कर्म्मणामाख्यानम् ११:२६)। यतोहि तेषाम आचरणं, कार्यविधि: भाषा च ख्रीष्ट इव आसीत्। ख्रीष्टीया शब्दस्यार्थ: “ख्रीष्टस्य समूहसद्स्या: दलानि” वा “ख्रीष्टस्य एक: अनुयायी” इत्यपि अभिप्रायो अस्ति।

दुर्भाग्यवशात् व्यतीते काले “ख्रीष्टीया“ शब्दस्य अर्थ: वास्तविक: अर्थ: लुप्त: जात:। प्रायश: ख्रीष्टशब्दस्य अर्थ: तस्य व्यक्ते: कृत: उपयुक्त: य: खलु धार्मिक: भवेत् यद्वा यस्य पार्श्वे उच्च नैतिकमूल्यानि स्यु:, परञ्च यीशोख्रीष्टस्य सत्यानुयायी भवितुर्महति न अपि। ये जना: यीशुख्रीष्टेन न विश्वसिन्ति तेsपि केचन स्वयं यीशोख्रीष्ट: इति मन्यन्ते यतोहि ते गिरजागृहं गच्छन्ति, यद्वा ते “ईशाई” देशे निवसन्ति, परञ्च गिरजागृहं गमनात्, भाग्यहीन जनानां सेवाकरणात् अथवा स्वस्य उत्तमजीवननिर्माणत्वात्, ख्रीष्टीया नैव भवति यथा कारमिस्त्री इत्यस्य विपणि गमनेन च: जन: स्वचलितयानं नैव भवितुं शक्नोति इति सुसमाचार प्रचारकेन एकवारं कथित भासीत्। एक: कलीसिया सदस्यस्य भवितव्यम्, नियमितरूपेण सभासु सम्मिलितं भवितव्यम्, कलीसियानां कार्यार्थं धनं दात्तव्यम् इति कारणत्वात् ख्रीष्टीया नैव भवति।

बाइबिल इति ग्रन्थ: अस्मान् शिक्षयति यत् अस्माकम् उत्तमकार्याणि परमेश्वस्य पुरत: ग्रहणयोग्या: नैव कर्तुं शक्नुवन्ति। तीतं प्रति पौलस्य प्रेरितस्य पत्रम् बोधमति अस्मान् गत्, “यीशुना अस्माकम् उद्धार: कृत: धर्मकार्यत्वात् नैव अपितु स्वकीय दयानुसाएं नूतनजन्मस्नान द्वारा पवित्रात्माद्वारा च नूतन निर्माणेन कृत:।” अत एव एक: ख्रीष्टीया स एव येन खलु परमेश्वर द्वारा नूतनजन्म प्राप्तम् (योहनलिखित: सुसंवाद ३:३; ३:७; १ पित्रस्य पत्रम् ३:२३) तथा च येन पूर्णरूपेण यीशुख्रीष्टो: विश्वास: कृत: अस्ति। इफिषिणस्य पत्रम् २:८ अस्मान् बोधयति यत् “... यूयम् अनुग्रहाद् विश्वासेन परित्राणां प्राप्तां, तच्च युष्मनमूलकं नहि किन्त्वीश्र्वरस्यैव दानं, तत् कर्म्णणां फलम् अपि नाहि, अत: केनापि न श्लाघितव्यम्।”

वस्तुत: ख्रीष्टीया तादृश: व्यक्तिरस्ति येन खलु केवलं यीशुख्रिष्टस्य व्यक्तित्वे कार्ये च विश्वास: कृत:। यस्मिन् क्रूसस्य ऊपरि स्वमृत्यु द्वारा जनानां पापानि निर्व्यू ढानि तथा च तृतीय-दिवसे जीवितं भवितव्यमिति सममिल्लितमस्ति। योहनलिखित: सुसंवाद १:१२ अस्मान् सूचयति, “यत् यै: यीशौ विश्वास: कृत: तेन परमेश्वरपुत्रधिकार: प्रदत:।” कथनस्य अभिप्रायोsयं यत् यह वस्तुत: ख्रीष्टीया अस्ति स: परमेश्वरपुत्र अस्ति (१ योहनस्य पत्रम् २:४, १०)। एक: वास्तविक: परिवारस्य एक: अन्श: अस्ति तथा च एकस्य एकः शिशु: य: यीशोख्रीष्टो: नूतनजीवनं ददाति स्म।

यतोहि यत्किमपि भवद्भि: अत्र पठितं तेन कारणेन किं भविद्भि: ख्रीष्टोस्य अनुकरणार्थं निर्णय: स्वीकृत:? यदि एवमस्ति तर्हि कृपया अध:स्थापितं पिञ्जं नोदयतु, यस्यार्थ: मया अद्य यीशुमतं स्वीकृतम्

English



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्

ख्रीष्टीया इत्युक्ते किम्?
© Copyright Got Questions Ministries