settings icon
share icon
प्रश्न

अनन्तजीवनमं प्राप्तं किम्?

उत्तरम्


बाइबिल नामको ग्रन्थ: अनन्तजीवनं प्रति एकं स्पष्टं मार्गं निर्देशाति। सर्वप्रथम् अस्माभि: इदं ज्ञात्व्यं सत् वयं ईश्वरं प्रति पापं कृतवन्त.: “अत एव सर्वे पापिन: तथा च तस्य महिमारहितो वयम्” (रोमिण: ३:२३)। अस्माभि: तादृशानि कार्याणि कृतानि सन्ति यै: ईश्वर: अप्रसन्नो भवति तथा च असमस्यं दण्डं प्रमचछति। यतोहि सर्वाणि पापानि वस्तुत: ईश्वरविरूद्धानि सन्ति, अत एव केवलम् एकम् अनन्तकालीनदण्डमेव पर्याप्तमस्ति। “पापस्य परिश्रमिक: मृत्युरेव अस्ति परञ्च ईश्वरस्य वरं अस्माकं प्रभौ यीशुख्रीष्टो अनन्तजीवनम् अस्ति” (रोमिणस्य पत्रम् ६:२३)।

तथापि, यीशुख्रीष्टो पापरहितो आसीत् (१ पित्रस्य २:२२), अयं परमेश्वरपुत्र: मानवरूपेण प्रकटित: (योहनलिखित: सुसंवाद १:१, १४) अस्माकम् ऋणं प्रत्यर्पितुं मृत:। “परमेश्वर: सदैव अगाढप्रेम प्रकटयति यत् यदा वयं पापिन: आस्म तदा ख्रीष्ट अस्माकं कृते मृत:” (रोमिणस्य पत्रम् ५:८)। यीशुख्रिस्टो क्रसे (शूलौ) मृत: (योहनलिखित: सुसंवाद १९:३१-४२), य: दण्ड: अस्मांक कृते भवितव्यम् आसीत् स: दण्ड: खलु तेन प्राप्त: (२ करिन्थिन: ५:२१)। त्रिभ्य: दिनेभ्य: पश्चात् स: मृतेषु जनेषु (१ करिन्थिन: १५:१-४) पापन्मृत्य्वो: पारं कृत्वा विजयीभूत्वा पुन: जीवित:। “अस्माकं प्रभो यींशुख्रीष्टस्य तात ईश्वरो धन्य:, यत: स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम्” (१ पित्रस्य १:३)।

विश्वासेन अस्माभि: स्वकीयानि मनांसि अवश्यमेव परिवर्तितन्थानि – यत् स: ख्रीष्ट क:, उद्धर्तुं तेन किं कृतं तथा च किमर्थ कृतम् (प्रेरितानां कर्म्मणामाख्यानम् ३:१९)। यदि वयं तस्मिन् विश्वासं कुर्म: तर्हि तस्य क्रूसहत्या पापाम् वयं प्रायश: क्षमार्थिन: भवितुं शक्नुम:। स्वर्गे वयम् अनन्तजीवनस्य प्रतिज्ञां प्राप्स्याम्:। “यत ईश्वरो जगतीर्त्थ प्रेम चकार, यन्निजमेकजातं पुतं ददौ, तस्मिन् विश्वासी सर्व्वमनुष्यो यथा न विनश्यानन्तं जीवनं लप्स्यते” (योहनलिखित: सुसंवाद ३:१६)। “यदि त्वं ‘यीशुं प्रभुरूपेण‘ स्वयं अंगीकरोषि तथा च मनसा यं स्वीकरोषि यत् परमेश्वरेण एव मृतेषु जीवेषु स: जीवित: कृत: तर्हि निश्चयरूपेण त्वम् उद्धरसि (रोमिणस्य पत्रम् १०:९)। क्रूसे (शूलौ) यीशुसमाप्तिकार्मेषु विश्वास एव अनन्तजीवनस्य सत्यमार्ग: अस्ति! “यूयम् अनुग्रहाद् विश्वासेन परित्राणां प्राप्तां, तच्च युष्मनमूलकं नहि किन्त्वीश्र्वरस्यैव दानं, तत् कर्म्णणां फलम् अपि नाहि, अत: केनापि न श्लाघितव्यम्” (इफिषिण २:८-९)।

यदि भवन्त: यीशुख्रीष्टो स्वकीय-उद्दारकर्तारूपेण गृहीतुमिच्छन्ति, तर्हि अत्र एका सरल प्रार्थना प्रदत्तास्ति। ध्यातव्यं लिखितेयं प्रार्थना भवतां रक्षां नैव करोति। केवलम् यीशौ विश्वास एव तादृक गुण: वर्तते य: खलु पापात् रक्षति। स्वकीय विश्वासव्यक्तार्थं तथा उद्दराकरणार्थ धन्यवादज्ञापनमात्रं एक: विधि: अस्ति। “हे परमेश्वर! अहं जानामि यत् भवताविरूद्धं पापं मया कृतं तथा च दण्डपात्रोsस्मि तथापि यीशुख्रीष्टेन स: दण्ड: स्वयं गृहीत:, यस्याधिकारी अहमेव। परञ्च यीशुख्रीष्टेन स्वयमेव स: दण्ड: गृहीत: येन अहं क्षमाप्रार्थी भवेयम। स्वकीयोद्धारार्थं भवति अहं विश्वसिमि। भवत: अपार-अनुकम्पा, उदारता, अनुग्रह: क्षमा च एते सर्वे मम कृते प्रदत्तोपहारा: सन्ति यै: खलु अनन्तजीवनस्य प्राप्ति र्भवति तदर्थं भवते धन्यवादं कृतज्ञतां वा ज्ञापयामि ! आमेन !”

यतोहि यत्किमपि भवद्भि: अत्र पठितं तेन कारणेन किं भविद्भि: ख्रीष्टोस्य अनुकरणार्थं निर्णय: स्वीकृत:? यदि एवमस्ति तर्हि कृपया अध:स्थापितं पिञ्जं नोदयतु, यस्यार्थ: मया अद्य यीशुमतं स्वीकृतम्

English



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्

अनन्तजीवनमं प्राप्तं किम्?
© Copyright Got Questions Ministries