settings icon
share icon
प्रश्न

उद्धार योजना का? अथवा उद्धारमार्ग क?

उत्तरम्


किं भवन्तु: बुभूक्षिता:? न शरीरेण अपितु स्वजीवने कस्य वस्तुन: आवश्यकता वर्तते:? किं भवताम् अन्तर्मनस्सु इदृक् वस्तुन: इच्छा अस्ति या खलु असन्तुष्टा प्रतीयते? यदि एवमस्ति तर्हि यीशुरेव एक मार्ग: अस्ति। यीशुना कथितम्, “जीवनस्य रोटिका अहमेव। य: मम पार्श्वे आगच्छति स: कदापि बुभूक्षितो न भविस्यति। य: मयि विश्वसिति स: कदापि पिपासितो न भविष्यति” (योहनलिखित: सुसंवाद ६:३५)।

किं भवन्त: समस्याग्रसिता: सन्ति? स्वजीवनस्य लक्ष्यम् उद्देश्य वा नैव जानन्ति? किम् इत्थं प्रतीयते यत् केनचित् जनेन ज्योति: निर्वापित:। पुन: ज्योतिर्गोलदीप: वा पुज्बालना पिञ्च: न दृश्यते? यदि एवमस्ति तर्हि केवलमेकमात्र यीशो: एव मार्ग: अस्ति! तेन घोषितम्, “जगत: ज्योति: अहमेव, यो मामनुगच्छति स नैवान्धकारे ब्रजिष्यत्यपि तु जीवनरूपमालोकं प्राप्स्यति” (योहनलिखित: सुसंवाद ८:१२)।

किं तादृश्म अनुभवं कुर्वन्ति भवन्त: यत् जीवनस्य सर्वे मार्गो: अवरूद्धा: जाता:? किं सर्वाणि द्वाराणि टकटकायन्ते भवद्धि:? तेषां पृष्ठत: किं रिक्ता भाव: अर्थहीनता वा दृश्यते। जीवने पूर्णतां प्राप्तुं किं निञ्चत् द्धारम् अन्वेषितम्। यदि इत्थ अस्ति तर्हि यीशु एव एकमात्रमार्ग: अस्ति। यीशुना स्वयं घोषतम्, “अहं द्वारस्वरूप:। मया य: प्रविशति, स त्राणां लप्स्यते, स च प्रवेच्यति निर्य्यास्यति च प्रचारमाप्स्यति च” (योहनलिखित: सुसंवाद १०:९)।

किम् अन्ये जना: भवत: अधोगति कुर्वन्ति? किं भवत: सम्बन्ध रिक्त: निराधार: वर्तते? किम् इत्थं प्रतीयते यत् प्रत्येक जन: भवत: उचितलाभ प्रापणार्थ प्रयतते? यदि इत्थमस्ति तर्हि यीशु एव एक: मार्ग: अस्ति। यीशु: आकथयत्, “अहं स भद्रो मेषरक्षक:। भद्रो मेषरक्षको मेषाणां निमित्तं स्वप्रांस्त्यजति। अहं स्वकीयान् एढकान् सम्यक् प्रकारेण जानामि ते एढका: मामपि सम्यक् रूपेण जानन्तयेव” (योहनलिखित: सुसंवाद १०:११, १४)।

किं भवन्त: आश्चर्यचकिता: सन्ति यत् अस्य जीवनस्य पश्चात् किं भवति? किं भवन्त: कलान्ता तादृशाय वस्तुने यत् खलु नश्यति? किं कदापि सन्देह: भवति यत् जीवनस्य कश्यित् अर्थ: न वा? किं भवन्त: मृत्योपरान्तमपि जीवितुम् इच्छन्ति यदि इत्यमस्ति तर्हि यीशु एव एकमात्रमार्ग: अस्ति! तेन इत्थं घोषितम् - “पुनरूत्थानं जीवनं च अहमेव। य: कोsपि मयि विश्वसिति स मृत्वाsपि जीविष्यति। यदि कश्चन जीविते सति मथि विश्वसिति, स: अनन्तकालं यावत् न मरिष्यति” (योहनलिखित: सुसंवाद १:२५-२६)।

अथ को मार्ग:? किं सत्यम्? किं जीवनम्? यीशुना उत्तरं प्रदत्तम, “मार्ग:, सत्य जीवनञ्च अहमेवष अहमेव। मां बिना कोsपि पितु: परमेश्वरस्य पार्श्वे नैव गन्तुं शक्नोति” (योहनलिखित: सुसंवाद १४:६)।

यां बुभूक्षाम् अनुभवं कुर्नक्ति सा आत्मिकी बुभूक्षा अस्ति खलु सा केलव यीशुद्वारा एव पूरिता भवितुं शक्यते। एकमात्ररूपो अस्ति केवलं यीशु एव, य: खलु नाशयति तम: । यीशु: सन्तुष्टजीवन द्धारमस्ति। यीशु: एकम् उत्तमं मित्रमस्ति चारवाहकश्च, यं अन्वेषयन्ति स्म भवन्त:। यीशो जानाम: यत् वयम् - जीवनोपरान्ते वयम् स्वर्गे एक: पुनर्जीवित: जीवनं। यीशुख्रीष्टेन अनन्तकालं मृत्युं प्राप्स्यति!

तत् कारणं येन भवन्तु: बुभूक्षाम् अनुभवन्ति, तत् कारणं येन खलु अन्धकारे निमज्जनं प्रतीयते, तत् कारणं येन स्वजीवने किमपि न लञ्ते। कथनस्य अभिप्रोयsयं यत् भवन्त: परमेश्वरात् पृथक् अभवन् (सभोपदेशक ७:२०; रोमिणस्य पत्रम् ६:२३)। य: रिक्तभाव: भवद्धि: स्वकीयेषु मनस्सु अनुभूयते, स: सूचयति यद् भवतां जीवने ईश्वराभाव: वर्तते। अस्माकं रचना परमेश्वरेण सह सम्बन्धस्थापयितुं जाता आसीत्। इतोsपि कुपरिणाम: अस्ति यत् इमानि पापकृत्यानि आगामी जीवनाकालेsपि तथा च अनन्तकालाय परमेश्वरात् पृथक् भवितव्यकारणं भविष्यति (रोमिणस्य पत्रम् ६:२३; योहनलिखित: सुसंवाद ३:३६)।

अस्मा: समस्याया: किं समाधानं भवितुं शक्यते? यीशु: एव एक: ईदृक् मार्ग अस्ति येन अस्माकं पापानां भार: स्वयं उढ: (२ करिन्थिनस्य पत्रम् ५:२१)। अस्माकं स्थाने स: तं दण्डं स्वीकुर्वन् मृत: यस्य दण्डाधिकारिण: वयमेव आस्म (रोमिणस्य पत्रम् ६:२३)। त्रिभ्य: दिनेभ्य: अनन्तरं मृतशरीरेषु मृत्यु-पापयो: ऊपरि विजयी भूत्वा उदतिष्ठत् (रोमिणस्य पत्रम् ६:४-५)। तेन किमर्थम् इदं कृतम्। यीशुना स्वयं अस्य प्रश्नस्य उत्तरं प्रदत्तमस्ति, “अत: परम कस्यचिदपि प्रेम नास्ति य: खलु स्वमित्रेभ्य: स्वकीय प्राणान् त्यजेत्” (योहनलिखित: सुसंवाद १५:१३)। यीशु: मृत: अस्मभ्यं जीवनदानाय। यदि वयं यीशौ विश्वासं कुर्म: तस्य मृत्यो: मूल्यं स्वीकृत्य अवगच्छाम: तर्हि अस्माकं पापनां शमनं भवति तथा वयं स्वकीय-आत्मसन्तुष्टिं प्राप्तुं शक्नुम:। पुन: दीपज्योति: प्रज्जवलितो भविष्यति। अस्माकं जीवनं पुन: पूरितं भविष्यति। वयं सर्वे उत्तमानि मित्राणि तथा उत्तमान् चारवाहकान् ज्ञास्याम:। वयं ज्ञास्याम:यत् अस्माकं पार्श्वे मरणोपरान्तम जीवनं भविष्यत्ति - यीशुना सार्धं अनन्तकालाम स्वर्गे एकं जीवनम् उदतिष्ठत्!

“यत ईश्वरो जगतीर्त्थ प्रेम चकार, यन्निजमेकजातं पुतं ददौ, तस्मिन् विश्वासी सर्व्वमनुष्यो यथा न विनश्यानन्तं जीवनं लप्स्यते” (योहनलिखित: सुसंवाद ३:१६)।

यतोहि यत्किमपि भवद्भि: अत्र पठितं तेन कारणेन किं भविद्भि: ख्रीष्टोस्य अनुकरणार्थं निर्णय: स्वीकृत:? यदि एवमस्ति तर्हि कृपया अध:स्थापितं पिञ्जं नोदयतु, यस्यार्थ: मया अद्य यीशुमतं स्वीकृतम्

English



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्

उद्धार योजना का? अथवा उद्धारमार्ग क?
© Copyright Got Questions Ministries