settings icon
share icon
प्रश्न

यीशुख्रीष्टो क?

उत्तरम्


“किं परमेश्वरस्य अस्तित्वमस्ति?” अस्य प्रश्नस्य विचरितं केनचित् जनेन एव अयं प्रश्न: कृत: यत यीशुख्रीष्टस्य किमपि अस्तित्वम् आसीत्। सामान्यरूपेण इदं स्वीक्रियते यत् वस्तुत: एक: मानव: आसीत् यत् २००० वर्ष पूर्वं इस्राएलस्य भूमौ ऊपरि चलित: आसीत्। वाद-विवाद: तदा आरभते यदा यीशौ: पूर्ण परिचयविषये विचार: भवति। प्रत्येकं धर्म: इदं शिक्षमति यत् यीशु: एक: पैगम्बर: एक: उत्तम: शिक्षक: अथवा एक: धार्मिकपुरूष: आसीत्। समस्या इयमस्तियत् बाइबिल आस्मान् बोधयति यत् यीशु: अनन्तकालाईश्वर एक: भविष्यवक्ता, उत्तम: शिक्षक:, धार्मिक पुरूषात् अपि परभासीत्।

सी. एस. लुइस स्वकीये पुस्तके मियर क्रिश्चियानिटी (केवलमात्र ख्रीष्टीयता) इदं लिखति, “अहमत्र कमपि जनं स्थगयितुं प्रयासं करोमि य: खलु मूर्खतापूर्णवार्तां करोति, येज जना: प्राय: [यीशुख्रीष्टस्य]: विषये कथयन्ति: अहं यीशुमेकं महान् नैतिक शिक्षकरूपे सवीकतुं तत्परो। अस्मि परञ्च अहं परमेश्वर: इति न अड्गीकरोमि। एतादृशी वार्ता अस्माभि: न कथनीया केवल एक: मनुष्य: इत्थं कथयति स्म यत् यीशुना कथितम् स: एक: महान् शिक्षक नैव भवितूं शक्नोति। स: एक: पागल: व्यक्ति भविष्यति – तस्मिन् स्तरे यथा कश्चन जन: कथयति यत् स: असम्यक् अण्ड़ - अस्ति यद्वा स: नारकीयशैतानोsपि भवितुं शक्नोति। भवता स्वरूप चयनं स्वयमेव कर्तव्यम्। यद्वा अयं व्यक्ति: य:खलु परमेश्वरपुत्र: आसीत् अथवा कश्चन उन्मत: जन: अथवा इतोsपि दुष्टजन:। तस्य मूर्खतायै भवन्त: तं तूषीं कारयितुं शक्नुवन्ति। तस्ये मुखे विष्ठां कर्तुं शक्नुवन्ति। एकं दुष्टम् अवगत्य तं हन्तुं शक्नुवन्ति। अस्य विपरितं भवन्त: तस्य चरणयों: शिर संस्थाप्य प्रभुरूपेण परमेश्वररूपेण अड़गीकर्तुं शक्नुवति। परञ्च अस्माभि: कृपापूरिता मुर्खतया सार्धम अयं निर्णय: न स्वीकर्तव्य: यत् स: एक: महान् शिक्षक: आसीत्। तेन अयं विकल्प: अस्मांक कृते नैव व्यक्त:। तस्य एतादृशी इच्छा नैव आसीत्।”

अत एव यीशुना स्वस्य कृते कोsस्मि इति कथित:? बाइबिल किं कथयति यत् स: क: आसीत्? सर्वप्रथमं योहनलिखित: सुसंवाद १०:३० इत्यस्मिन् यीशो: शब्दान् पश्यति - “अहं तथा पिता एकोरेव।” प्रथमदृष्टौ अयं परमेश्वररूपे नैव प्रतीयते परञ्च तथापि तस्य कथने यहूदीनां प्रतिक्रिया द्र्ष्टव्या, यहूदिभि: उत्तरं प्रदत्तं, “यत् उत्तमहितकार्याय वयं त्वयि प्रस्तराणां क्षेपणं नैव कुर्भ: परञ्च परमेश्वरस्य निन्दाकारणावत् तादृशं व्यवहारं कुर्भ:। यतोहि त्वं स्वयं परमेश्वर इति कथयति” (योहनलिखित: सुसंवाद १०:३३)। यहुदिभि: यीशो: कथनं परमेश्वररूपेण स्वीकृत: आसीत्। सम्भावी आयतेषु यीशुना यहुदिनां सुधारार्थ कदापि इत्थं न कथितमासीत् यत, “मया परमेश्वरस्य रूपं नैव गृहीतम्।” इदं संकेतयति यत् यीशुना घोषित यत् “अहं पिता च एकोरेव” (योहनलिखित: सुसंवाद १०:३०)। सत्यं कथयन् आसीत् यत् स: परमेश्वर: एव योहनलिखित: सुसंवाद ८:५८ एकं उद्धरणं प्रस्तौति। यीशुना कथितम्, “अहं सत्यं ब्रकीमि मत: पूर्वं अब्राहम: उत्पन्न:,” सोsहन एकवारं पुन: प्रतिक्रियायां यहूदिभि: प्रस्तरम् उत्थाप्य यीशुं मारणस्य प्रयत्न: कृत: (योहनलिखित: सुसंवाद ८:५९)। यीशुना स्वपरिचययार्थं घोषितम्- “अहमस्मि!” स: पुरानपरम्परारूपेण परमेश्वर अर्थ घोषयति स्म (निर्गमन ३:१४)। यहूदीजना: पुन: तस्मिन् प्रस्तरप्रहारं किमर्थं कर्तुंम इच्छन्ति स्म, यद्यपि यीशुद्वारा किमपि एतादृशं कार्यं नैव कृतं येन स: परमेश्वरनिन्दापात्रो स्थात्?

योहनलिखित: सुसंवाद १:१ कथयति यत् तस्यं वचनं परमेश्वर: आसीत्। योहनलिखित: सुसंवाद १:१४ कथयति यत् वचनमेव देहधारीरूपं गृहीतवान्। स्पष्टरूपेण इदं संकेतयति यत् यीशोद देहरूपे परमेश्वर: अस्ति। शिष्य: थोमा यीशो: सम्बन्धे कथयति - “हे मम प्रभो! हे मम परमेश्वर”¬ योहनलिखित: सुसंवाद २०:२८ यीशु नैव परिवर्तित:। प्रेरित पौलस्य: त्सय स्वारूपस्य इत्थं वर्णनि करोपीगत् – “...महत ईश्वरस्य त्राणाकर्तुं यींशुख्रीष्ट” (तीतं प्रति पत्रम् २:१३)। प्रेरित प्रित्रस्य त्सय स्वारूपस्य इत्थं वर्णनि करोपीगत् – सस्य महान् परमेश्वर: उद्धारर्ता प्रभुणा यीशोख्रीष्टो” (२ पित्रस्य पत्रम् १:१)। पिता परमेश्वरोsपि यीशो: पूर्णपरिचयरूपेण साक्षी आस्ति, परन्तु पुत्रं कथयति यत्, “हे परमेश्वर! तव सिंहासनं युगानुयुगं स्थास्यति। तव राज्यस्य राजदण्डं न्यायस्य राजदण्डोsस्ति। ख्रीष्टप्रति कृता पुरातननियमनुसारं: भविष्यवाणी तस्य ईश्वरत्वं घोषयति, “यतोहि अस्माकं कृते एक: पुत्र: दत्त: तथा प्रभुता तस्ये स्कन्धे भविष्यति। तस्य नाम अद्भुत युक्तियुक्त पराक्रमी परमेश्वर: अनन्तकालपिता शान्ते: राजकुमार इति भविष्यति” (यशायाह ९:६)।

एतदर्थं यथा सी. एस. लुईस द्वारा युक्ति: प्रदत्ता: अस्ति यत् यीशु: एक: उत्तम: शिक्षक इति रूपे स्वीकरणं नास्ति विकल्पम। स्पष्टरूपेण यीशुना स्वस्य परमेश्वररूपेण न अड्गीकर्तुं तथ्यं प्रमाणितम् यदि स: परमेश्वर: नास्ति तर्हि स: आत्मवादी अस्ति। अत: एव स: एक: पैगम्बर:; उत्तम: शिक्षक: धार्मिक पुरूष: नास्ति। ईशो शब्दानां व्याख्याकरणास्य प्रयत्न: कुर्वन्त: आधुनिक विद्वांस: इदं प्रमाणयन्ति - “वास्तविक ऐतिहासिक यीशुना” ता: सर्वा: वार्ता: नैव कथिता: या: खलु बाइबिलग्रन्थे कथिता: सन्ति। परमेश्वरस्य कथनेषु वयं कथं विवादं कर्तुं शक्ननुभ:। यीशुना किं कथिंत किं न कथितं कथं वयं ज्ञातुं शस्नुम: यतोहि य: कोsपि “विद्वान्” य: खलु द्विसहस्र वर्षाणाम् अनन्तरम् आगत: तस्य पार्श्वे उत्तमबोध: कथं भवितुं शक्यते। ये जना: तेन यीशुना सह निवासं कृतवन्त: यै: शिष्यै: तस्य सेवा कृता स्वयं शिक्षाप्राप्ता यीशो:। यीशुना किं कपितं किं न कथितम् (योहनलिखित: सुसंवाद १४:२६) इति वक्तुं न शक्यते।

यीशो: सत्यपरिचय: क: अस्थोपरि प्रश्न: तावत् महत्वपूर्ण किमर्थम्? अस्य कोsर्थ: यत् परमेश्वर अस्ति न वा? अस्य महत्वपूर्ण कारणमिदमस्ति यत् यीशु: एतदर्थं परमेश्वररूपे स्वीक्रियते यत् यदि स: परमेश्वर: नास्ति तर्हि, तस्य मृत्यु: समस्त संसारस्य पापानां भारवोढुम पर्याप्त न अपितुं शक्नोति (१ योहनस्य पत्रम् २:२)। केवलं परमेश्वर एव एनं भारम् उत्थापितुं शक्नोति (रोमिणस्य पत्रम् ५:८; १ करिन्थिनस्य पत्रम् ५:२१)। यीशु परमेश्वर रूपे एतदर्थम् अभवत् यत् स: अस्माकं पापानां भारं वोढूं शक्नुयात्। यीशु: मानव: एतदर्थम् अभवत् यत् तस्य मृत्यु: मरण स्थात्। केवलं यीशौ विश्वासे सति एव उद्धार: भवितुं शक्यते। इदं यीशों: ईश्वरत्वमेव अस्ति यतोहि स एव एकमात्रमार्ग: अस्ति उद्धाराम। इदम् ईश्वरत्वमेव अस्ति यीशो: यदा तेन घोषितम् यत्, “मार्ग: सत्यम् जीवनञ्च अहमेव अस्मि। मां बिना कोsपि पितु: पार्श्वे गन्तुं नैव शक्नोति” (योहनलिखित: सुसंवाद १४:६)।

English



संस्कृत मुख्य पृष्ठे पुन: गम्यताम्

यीशुख्रीष्टो क?
© Copyright Got Questions Ministries